1

Bhairav kavach Can Be Fun For Anyone

News Discuss 
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः । विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता । नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे । स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।। इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥ पठनात् कालिकादेवी पठेत् कवचमुत्तमम् । भुर्जे रंभात्व... https://www.youtube.com/watch?v=lqYJ072UzdE

Comments

    No HTML

    HTML is disabled


Who Upvoted this Story